Search This Blog
Arani Manthan
Posts
Featured
Latest posts
आकाशात्पतितं तोयं यथा गच्छति सागरम्। सर्वदेव नमस्कार: केशवं प्रति गच्छति ॥
- Get link
- X
- Other Apps
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला।न स योगो न तत्कर्म नाट्ऽयेस्मिन् यन्न दृष्यते॥
- Get link
- X
- Other Apps
शुनपुच्छमिव व्यर्थं जीवितं विद्यया विना। न गुह्यगोपने शक्तं न च दंशनिवारणे॥
- Get link
- X
- Other Apps
उत्तरं यत समुद्रस्य हिमाद्रेश्चैव दक्षिणं। वर्षं तद भारतं नाम भारती यत्र संततिः।।
- Get link
- X
- Other Apps
नाक्षरं मंत्रहीतं नमूलंनौधिम्। अयोग्य पुरुषं नास्ति योजकस्तत्रदुर्लभः॥
- Get link
- X
- Other Apps
Sanskrit Tutor at ACE Divino, Greater Noida.
- Get link
- X
- Other Apps

